Declension table of ?pratiṣṭhākamalākara

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhākamalākaraḥ pratiṣṭhākamalākarau pratiṣṭhākamalākarāḥ
Vocativepratiṣṭhākamalākara pratiṣṭhākamalākarau pratiṣṭhākamalākarāḥ
Accusativepratiṣṭhākamalākaram pratiṣṭhākamalākarau pratiṣṭhākamalākarān
Instrumentalpratiṣṭhākamalākareṇa pratiṣṭhākamalākarābhyām pratiṣṭhākamalākaraiḥ pratiṣṭhākamalākarebhiḥ
Dativepratiṣṭhākamalākarāya pratiṣṭhākamalākarābhyām pratiṣṭhākamalākarebhyaḥ
Ablativepratiṣṭhākamalākarāt pratiṣṭhākamalākarābhyām pratiṣṭhākamalākarebhyaḥ
Genitivepratiṣṭhākamalākarasya pratiṣṭhākamalākarayoḥ pratiṣṭhākamalākarāṇām
Locativepratiṣṭhākamalākare pratiṣṭhākamalākarayoḥ pratiṣṭhākamalākareṣu

Compound pratiṣṭhākamalākara -

Adverb -pratiṣṭhākamalākaram -pratiṣṭhākamalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria