Declension table of ?pratiṣṭhākalpalatā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhākalpalatā pratiṣṭhākalpalate pratiṣṭhākalpalatāḥ
Vocativepratiṣṭhākalpalate pratiṣṭhākalpalate pratiṣṭhākalpalatāḥ
Accusativepratiṣṭhākalpalatām pratiṣṭhākalpalate pratiṣṭhākalpalatāḥ
Instrumentalpratiṣṭhākalpalatayā pratiṣṭhākalpalatābhyām pratiṣṭhākalpalatābhiḥ
Dativepratiṣṭhākalpalatāyai pratiṣṭhākalpalatābhyām pratiṣṭhākalpalatābhyaḥ
Ablativepratiṣṭhākalpalatāyāḥ pratiṣṭhākalpalatābhyām pratiṣṭhākalpalatābhyaḥ
Genitivepratiṣṭhākalpalatāyāḥ pratiṣṭhākalpalatayoḥ pratiṣṭhākalpalatānām
Locativepratiṣṭhākalpalatāyām pratiṣṭhākalpalatayoḥ pratiṣṭhākalpalatāsu

Adverb -pratiṣṭhākalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria