Declension table of ?pratiṣṭhākāmā

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhākāmā pratiṣṭhākāme pratiṣṭhākāmāḥ
Vocativepratiṣṭhākāme pratiṣṭhākāme pratiṣṭhākāmāḥ
Accusativepratiṣṭhākāmām pratiṣṭhākāme pratiṣṭhākāmāḥ
Instrumentalpratiṣṭhākāmayā pratiṣṭhākāmābhyām pratiṣṭhākāmābhiḥ
Dativepratiṣṭhākāmāyai pratiṣṭhākāmābhyām pratiṣṭhākāmābhyaḥ
Ablativepratiṣṭhākāmāyāḥ pratiṣṭhākāmābhyām pratiṣṭhākāmābhyaḥ
Genitivepratiṣṭhākāmāyāḥ pratiṣṭhākāmayoḥ pratiṣṭhākāmānām
Locativepratiṣṭhākāmāyām pratiṣṭhākāmayoḥ pratiṣṭhākāmāsu

Adverb -pratiṣṭhākāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria