Declension table of ?pratiṣṭhākāma

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhākāmam pratiṣṭhākāme pratiṣṭhākāmāni
Vocativepratiṣṭhākāma pratiṣṭhākāme pratiṣṭhākāmāni
Accusativepratiṣṭhākāmam pratiṣṭhākāme pratiṣṭhākāmāni
Instrumentalpratiṣṭhākāmena pratiṣṭhākāmābhyām pratiṣṭhākāmaiḥ
Dativepratiṣṭhākāmāya pratiṣṭhākāmābhyām pratiṣṭhākāmebhyaḥ
Ablativepratiṣṭhākāmāt pratiṣṭhākāmābhyām pratiṣṭhākāmebhyaḥ
Genitivepratiṣṭhākāmasya pratiṣṭhākāmayoḥ pratiṣṭhākāmānām
Locativepratiṣṭhākāme pratiṣṭhākāmayoḥ pratiṣṭhākāmeṣu

Compound pratiṣṭhākāma -

Adverb -pratiṣṭhākāmam -pratiṣṭhākāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria