Declension table of ?pratiṣṭhādyota

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhādyotaḥ pratiṣṭhādyotau pratiṣṭhādyotāḥ
Vocativepratiṣṭhādyota pratiṣṭhādyotau pratiṣṭhādyotāḥ
Accusativepratiṣṭhādyotam pratiṣṭhādyotau pratiṣṭhādyotān
Instrumentalpratiṣṭhādyotena pratiṣṭhādyotābhyām pratiṣṭhādyotaiḥ pratiṣṭhādyotebhiḥ
Dativepratiṣṭhādyotāya pratiṣṭhādyotābhyām pratiṣṭhādyotebhyaḥ
Ablativepratiṣṭhādyotāt pratiṣṭhādyotābhyām pratiṣṭhādyotebhyaḥ
Genitivepratiṣṭhādyotasya pratiṣṭhādyotayoḥ pratiṣṭhādyotānām
Locativepratiṣṭhādyote pratiṣṭhādyotayoḥ pratiṣṭhādyoteṣu

Compound pratiṣṭhādyota -

Adverb -pratiṣṭhādyotam -pratiṣṭhādyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria