Declension table of pratiṣṭhādyotaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhādyotaḥ | pratiṣṭhādyotau | pratiṣṭhādyotāḥ |
Vocative | pratiṣṭhādyota | pratiṣṭhādyotau | pratiṣṭhādyotāḥ |
Accusative | pratiṣṭhādyotam | pratiṣṭhādyotau | pratiṣṭhādyotān |
Instrumental | pratiṣṭhādyotena | pratiṣṭhādyotābhyām | pratiṣṭhādyotaiḥ |
Dative | pratiṣṭhādyotāya | pratiṣṭhādyotābhyām | pratiṣṭhādyotebhyaḥ |
Ablative | pratiṣṭhādyotāt | pratiṣṭhādyotābhyām | pratiṣṭhādyotebhyaḥ |
Genitive | pratiṣṭhādyotasya | pratiṣṭhādyotayoḥ | pratiṣṭhādyotānām |
Locative | pratiṣṭhādyote | pratiṣṭhādyotayoḥ | pratiṣṭhādyoteṣu |