Declension table of pratiṣṭhādīdhitiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhādīdhitiḥ | pratiṣṭhādīdhitī | pratiṣṭhādīdhitayaḥ |
Vocative | pratiṣṭhādīdhite | pratiṣṭhādīdhitī | pratiṣṭhādīdhitayaḥ |
Accusative | pratiṣṭhādīdhitim | pratiṣṭhādīdhitī | pratiṣṭhādīdhitīḥ |
Instrumental | pratiṣṭhādīdhityā | pratiṣṭhādīdhitibhyām | pratiṣṭhādīdhitibhiḥ |
Dative | pratiṣṭhādīdhityai pratiṣṭhādīdhitaye | pratiṣṭhādīdhitibhyām | pratiṣṭhādīdhitibhyaḥ |
Ablative | pratiṣṭhādīdhityāḥ pratiṣṭhādīdhiteḥ | pratiṣṭhādīdhitibhyām | pratiṣṭhādīdhitibhyaḥ |
Genitive | pratiṣṭhādīdhityāḥ pratiṣṭhādīdhiteḥ | pratiṣṭhādīdhityoḥ | pratiṣṭhādīdhitīnām |
Locative | pratiṣṭhādīdhityām pratiṣṭhādīdhitau | pratiṣṭhādīdhityoḥ | pratiṣṭhādīdhitiṣu |