Declension table of ?pratiṣṭhādīdhiti

Deva

FeminineSingularDualPlural
Nominativepratiṣṭhādīdhitiḥ pratiṣṭhādīdhitī pratiṣṭhādīdhitayaḥ
Vocativepratiṣṭhādīdhite pratiṣṭhādīdhitī pratiṣṭhādīdhitayaḥ
Accusativepratiṣṭhādīdhitim pratiṣṭhādīdhitī pratiṣṭhādīdhitīḥ
Instrumentalpratiṣṭhādīdhityā pratiṣṭhādīdhitibhyām pratiṣṭhādīdhitibhiḥ
Dativepratiṣṭhādīdhityai pratiṣṭhādīdhitaye pratiṣṭhādīdhitibhyām pratiṣṭhādīdhitibhyaḥ
Ablativepratiṣṭhādīdhityāḥ pratiṣṭhādīdhiteḥ pratiṣṭhādīdhitibhyām pratiṣṭhādīdhitibhyaḥ
Genitivepratiṣṭhādīdhityāḥ pratiṣṭhādīdhiteḥ pratiṣṭhādīdhityoḥ pratiṣṭhādīdhitīnām
Locativepratiṣṭhādīdhityām pratiṣṭhādīdhitau pratiṣṭhādīdhityoḥ pratiṣṭhādīdhitiṣu

Compound pratiṣṭhādīdhiti -

Adverb -pratiṣṭhādīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria