Declension table of pratiṣṭhādarpaṇa

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhādarpaṇaḥ pratiṣṭhādarpaṇau pratiṣṭhādarpaṇāḥ
Vocativepratiṣṭhādarpaṇa pratiṣṭhādarpaṇau pratiṣṭhādarpaṇāḥ
Accusativepratiṣṭhādarpaṇam pratiṣṭhādarpaṇau pratiṣṭhādarpaṇān
Instrumentalpratiṣṭhādarpaṇena pratiṣṭhādarpaṇābhyām pratiṣṭhādarpaṇaiḥ
Dativepratiṣṭhādarpaṇāya pratiṣṭhādarpaṇābhyām pratiṣṭhādarpaṇebhyaḥ
Ablativepratiṣṭhādarpaṇāt pratiṣṭhādarpaṇābhyām pratiṣṭhādarpaṇebhyaḥ
Genitivepratiṣṭhādarpaṇasya pratiṣṭhādarpaṇayoḥ pratiṣṭhādarpaṇānām
Locativepratiṣṭhādarpaṇe pratiṣṭhādarpaṇayoḥ pratiṣṭhādarpaṇeṣu

Compound pratiṣṭhādarpaṇa -

Adverb -pratiṣṭhādarpaṇam -pratiṣṭhādarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria