Declension table of ?pratiṣṭambhinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭambhinī | pratiṣṭambhinyau | pratiṣṭambhinyaḥ |
Vocative | pratiṣṭambhini | pratiṣṭambhinyau | pratiṣṭambhinyaḥ |
Accusative | pratiṣṭambhinīm | pratiṣṭambhinyau | pratiṣṭambhinīḥ |
Instrumental | pratiṣṭambhinyā | pratiṣṭambhinībhyām | pratiṣṭambhinībhiḥ |
Dative | pratiṣṭambhinyai | pratiṣṭambhinībhyām | pratiṣṭambhinībhyaḥ |
Ablative | pratiṣṭambhinyāḥ | pratiṣṭambhinībhyām | pratiṣṭambhinībhyaḥ |
Genitive | pratiṣṭambhinyāḥ | pratiṣṭambhinyoḥ | pratiṣṭambhinīnām |
Locative | pratiṣṭambhinyām | pratiṣṭambhinyoḥ | pratiṣṭambhinīṣu |