Declension table of ?pratiṣṭambhinī

Deva

FeminineSingularDualPlural
Nominativepratiṣṭambhinī pratiṣṭambhinyau pratiṣṭambhinyaḥ
Vocativepratiṣṭambhini pratiṣṭambhinyau pratiṣṭambhinyaḥ
Accusativepratiṣṭambhinīm pratiṣṭambhinyau pratiṣṭambhinīḥ
Instrumentalpratiṣṭambhinyā pratiṣṭambhinībhyām pratiṣṭambhinībhiḥ
Dativepratiṣṭambhinyai pratiṣṭambhinībhyām pratiṣṭambhinībhyaḥ
Ablativepratiṣṭambhinyāḥ pratiṣṭambhinībhyām pratiṣṭambhinībhyaḥ
Genitivepratiṣṭambhinyāḥ pratiṣṭambhinyoḥ pratiṣṭambhinīnām
Locativepratiṣṭambhinyām pratiṣṭambhinyoḥ pratiṣṭambhinīṣu

Compound pratiṣṭambhini - pratiṣṭambhinī -

Adverb -pratiṣṭambhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria