Declension table of pratiṣṭambha

Deva

MasculineSingularDualPlural
Nominativepratiṣṭambhaḥ pratiṣṭambhau pratiṣṭambhāḥ
Vocativepratiṣṭambha pratiṣṭambhau pratiṣṭambhāḥ
Accusativepratiṣṭambham pratiṣṭambhau pratiṣṭambhān
Instrumentalpratiṣṭambhena pratiṣṭambhābhyām pratiṣṭambhaiḥ
Dativepratiṣṭambhāya pratiṣṭambhābhyām pratiṣṭambhebhyaḥ
Ablativepratiṣṭambhāt pratiṣṭambhābhyām pratiṣṭambhebhyaḥ
Genitivepratiṣṭambhasya pratiṣṭambhayoḥ pratiṣṭambhānām
Locativepratiṣṭambhe pratiṣṭambhayoḥ pratiṣṭambheṣu

Compound pratiṣṭambha -

Adverb -pratiṣṭambham -pratiṣṭambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria