Declension table of pratiṣṭambhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭambhaḥ | pratiṣṭambhau | pratiṣṭambhāḥ |
Vocative | pratiṣṭambha | pratiṣṭambhau | pratiṣṭambhāḥ |
Accusative | pratiṣṭambham | pratiṣṭambhau | pratiṣṭambhān |
Instrumental | pratiṣṭambhena | pratiṣṭambhābhyām | pratiṣṭambhaiḥ |
Dative | pratiṣṭambhāya | pratiṣṭambhābhyām | pratiṣṭambhebhyaḥ |
Ablative | pratiṣṭambhāt | pratiṣṭambhābhyām | pratiṣṭambhebhyaḥ |
Genitive | pratiṣṭambhasya | pratiṣṭambhayoḥ | pratiṣṭambhānām |
Locative | pratiṣṭambhe | pratiṣṭambhayoḥ | pratiṣṭambheṣu |