Declension table of ?pratiṣṭabdha

Deva

NeuterSingularDualPlural
Nominativepratiṣṭabdham pratiṣṭabdhe pratiṣṭabdhāni
Vocativepratiṣṭabdha pratiṣṭabdhe pratiṣṭabdhāni
Accusativepratiṣṭabdham pratiṣṭabdhe pratiṣṭabdhāni
Instrumentalpratiṣṭabdhena pratiṣṭabdhābhyām pratiṣṭabdhaiḥ
Dativepratiṣṭabdhāya pratiṣṭabdhābhyām pratiṣṭabdhebhyaḥ
Ablativepratiṣṭabdhāt pratiṣṭabdhābhyām pratiṣṭabdhebhyaḥ
Genitivepratiṣṭabdhasya pratiṣṭabdhayoḥ pratiṣṭabdhānām
Locativepratiṣṭabdhe pratiṣṭabdhayoḥ pratiṣṭabdheṣu

Compound pratiṣṭabdha -

Adverb -pratiṣṭabdham -pratiṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria