Declension table of pratiṣṭabdha

Deva

MasculineSingularDualPlural
Nominativepratiṣṭabdhaḥ pratiṣṭabdhau pratiṣṭabdhāḥ
Vocativepratiṣṭabdha pratiṣṭabdhau pratiṣṭabdhāḥ
Accusativepratiṣṭabdham pratiṣṭabdhau pratiṣṭabdhān
Instrumentalpratiṣṭabdhena pratiṣṭabdhābhyām pratiṣṭabdhaiḥ
Dativepratiṣṭabdhāya pratiṣṭabdhābhyām pratiṣṭabdhebhyaḥ
Ablativepratiṣṭabdhāt pratiṣṭabdhābhyām pratiṣṭabdhebhyaḥ
Genitivepratiṣṭabdhasya pratiṣṭabdhayoḥ pratiṣṭabdhānām
Locativepratiṣṭabdhe pratiṣṭabdhayoḥ pratiṣṭabdheṣu

Compound pratiṣṭabdha -

Adverb -pratiṣṭabdham -pratiṣṭabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria