Declension table of ?pratiṣṇāta

Deva

NeuterSingularDualPlural
Nominativepratiṣṇātam pratiṣṇāte pratiṣṇātāni
Vocativepratiṣṇāta pratiṣṇāte pratiṣṇātāni
Accusativepratiṣṇātam pratiṣṇāte pratiṣṇātāni
Instrumentalpratiṣṇātena pratiṣṇātābhyām pratiṣṇātaiḥ
Dativepratiṣṇātāya pratiṣṇātābhyām pratiṣṇātebhyaḥ
Ablativepratiṣṇātāt pratiṣṇātābhyām pratiṣṇātebhyaḥ
Genitivepratiṣṇātasya pratiṣṇātayoḥ pratiṣṇātānām
Locativepratiṣṇāte pratiṣṇātayoḥ pratiṣṇāteṣu

Compound pratiṣṇāta -

Adverb -pratiṣṇātam -pratiṣṇātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria