Declension table of ?pratiṣṇāta

Deva

MasculineSingularDualPlural
Nominativepratiṣṇātaḥ pratiṣṇātau pratiṣṇātāḥ
Vocativepratiṣṇāta pratiṣṇātau pratiṣṇātāḥ
Accusativepratiṣṇātam pratiṣṇātau pratiṣṇātān
Instrumentalpratiṣṇātena pratiṣṇātābhyām pratiṣṇātaiḥ pratiṣṇātebhiḥ
Dativepratiṣṇātāya pratiṣṇātābhyām pratiṣṇātebhyaḥ
Ablativepratiṣṇātāt pratiṣṇātābhyām pratiṣṇātebhyaḥ
Genitivepratiṣṇātasya pratiṣṇātayoḥ pratiṣṇātānām
Locativepratiṣṇāte pratiṣṇātayoḥ pratiṣṇāteṣu

Compound pratiṣṇāta -

Adverb -pratiṣṇātam -pratiṣṇātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria