Declension table of ?prathitatva

Deva

NeuterSingularDualPlural
Nominativeprathitatvam prathitatve prathitatvāni
Vocativeprathitatva prathitatve prathitatvāni
Accusativeprathitatvam prathitatve prathitatvāni
Instrumentalprathitatvena prathitatvābhyām prathitatvaiḥ
Dativeprathitatvāya prathitatvābhyām prathitatvebhyaḥ
Ablativeprathitatvāt prathitatvābhyām prathitatvebhyaḥ
Genitiveprathitatvasya prathitatvayoḥ prathitatvānām
Locativeprathitatve prathitatvayoḥ prathitatveṣu

Compound prathitatva -

Adverb -prathitatvam -prathitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria