Declension table of ?prathitaprabodha

Deva

NeuterSingularDualPlural
Nominativeprathitaprabodham prathitaprabodhe prathitaprabodhāni
Vocativeprathitaprabodha prathitaprabodhe prathitaprabodhāni
Accusativeprathitaprabodham prathitaprabodhe prathitaprabodhāni
Instrumentalprathitaprabodhena prathitaprabodhābhyām prathitaprabodhaiḥ
Dativeprathitaprabodhāya prathitaprabodhābhyām prathitaprabodhebhyaḥ
Ablativeprathitaprabodhāt prathitaprabodhābhyām prathitaprabodhebhyaḥ
Genitiveprathitaprabodhasya prathitaprabodhayoḥ prathitaprabodhānām
Locativeprathitaprabodhe prathitaprabodhayoḥ prathitaprabodheṣu

Compound prathitaprabodha -

Adverb -prathitaprabodham -prathitaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria