Declension table of ?prathitānurāgā

Deva

FeminineSingularDualPlural
Nominativeprathitānurāgā prathitānurāge prathitānurāgāḥ
Vocativeprathitānurāge prathitānurāge prathitānurāgāḥ
Accusativeprathitānurāgām prathitānurāge prathitānurāgāḥ
Instrumentalprathitānurāgayā prathitānurāgābhyām prathitānurāgābhiḥ
Dativeprathitānurāgāyai prathitānurāgābhyām prathitānurāgābhyaḥ
Ablativeprathitānurāgāyāḥ prathitānurāgābhyām prathitānurāgābhyaḥ
Genitiveprathitānurāgāyāḥ prathitānurāgayoḥ prathitānurāgāṇām
Locativeprathitānurāgāyām prathitānurāgayoḥ prathitānurāgāsu

Adverb -prathitānurāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria