Declension table of ?prathitānurāga

Deva

NeuterSingularDualPlural
Nominativeprathitānurāgam prathitānurāge prathitānurāgāṇi
Vocativeprathitānurāga prathitānurāge prathitānurāgāṇi
Accusativeprathitānurāgam prathitānurāge prathitānurāgāṇi
Instrumentalprathitānurāgeṇa prathitānurāgābhyām prathitānurāgaiḥ
Dativeprathitānurāgāya prathitānurāgābhyām prathitānurāgebhyaḥ
Ablativeprathitānurāgāt prathitānurāgābhyām prathitānurāgebhyaḥ
Genitiveprathitānurāgasya prathitānurāgayoḥ prathitānurāgāṇām
Locativeprathitānurāge prathitānurāgayoḥ prathitānurāgeṣu

Compound prathitānurāga -

Adverb -prathitānurāgam -prathitānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria