Declension table of ?prathamodbhava

Deva

MasculineSingularDualPlural
Nominativeprathamodbhavaḥ prathamodbhavau prathamodbhavāḥ
Vocativeprathamodbhava prathamodbhavau prathamodbhavāḥ
Accusativeprathamodbhavam prathamodbhavau prathamodbhavān
Instrumentalprathamodbhavena prathamodbhavābhyām prathamodbhavaiḥ prathamodbhavebhiḥ
Dativeprathamodbhavāya prathamodbhavābhyām prathamodbhavebhyaḥ
Ablativeprathamodbhavāt prathamodbhavābhyām prathamodbhavebhyaḥ
Genitiveprathamodbhavasya prathamodbhavayoḥ prathamodbhavānām
Locativeprathamodbhave prathamodbhavayoḥ prathamodbhaveṣu

Compound prathamodbhava -

Adverb -prathamodbhavam -prathamodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria