Declension table of ?prathametara

Deva

NeuterSingularDualPlural
Nominativeprathametaram prathametare prathametarāṇi
Vocativeprathametara prathametare prathametarāṇi
Accusativeprathametaram prathametare prathametarāṇi
Instrumentalprathametareṇa prathametarābhyām prathametaraiḥ
Dativeprathametarāya prathametarābhyām prathametarebhyaḥ
Ablativeprathametarāt prathametarābhyām prathametarebhyaḥ
Genitiveprathametarasya prathametarayoḥ prathametarāṇām
Locativeprathametare prathametarayoḥ prathametareṣu

Compound prathametara -

Adverb -prathametaram -prathametarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria