Declension table of ?prathamavasati

Deva

FeminineSingularDualPlural
Nominativeprathamavasatiḥ prathamavasatī prathamavasatayaḥ
Vocativeprathamavasate prathamavasatī prathamavasatayaḥ
Accusativeprathamavasatim prathamavasatī prathamavasatīḥ
Instrumentalprathamavasatyā prathamavasatibhyām prathamavasatibhiḥ
Dativeprathamavasatyai prathamavasataye prathamavasatibhyām prathamavasatibhyaḥ
Ablativeprathamavasatyāḥ prathamavasateḥ prathamavasatibhyām prathamavasatibhyaḥ
Genitiveprathamavasatyāḥ prathamavasateḥ prathamavasatyoḥ prathamavasatīnām
Locativeprathamavasatyām prathamavasatau prathamavasatyoḥ prathamavasatiṣu

Compound prathamavasati -

Adverb -prathamavasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria