Declension table of ?prathamavāsya

Deva

MasculineSingularDualPlural
Nominativeprathamavāsyaḥ prathamavāsyau prathamavāsyāḥ
Vocativeprathamavāsya prathamavāsyau prathamavāsyāḥ
Accusativeprathamavāsyam prathamavāsyau prathamavāsyān
Instrumentalprathamavāsyena prathamavāsyābhyām prathamavāsyaiḥ prathamavāsyebhiḥ
Dativeprathamavāsyāya prathamavāsyābhyām prathamavāsyebhyaḥ
Ablativeprathamavāsyāt prathamavāsyābhyām prathamavāsyebhyaḥ
Genitiveprathamavāsyasya prathamavāsyayoḥ prathamavāsyānām
Locativeprathamavāsye prathamavāsyayoḥ prathamavāsyeṣu

Compound prathamavāsya -

Adverb -prathamavāsyam -prathamavāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria