Declension table of ?prathamavaṣaṭkāra

Deva

MasculineSingularDualPlural
Nominativeprathamavaṣaṭkāraḥ prathamavaṣaṭkārau prathamavaṣaṭkārāḥ
Vocativeprathamavaṣaṭkāra prathamavaṣaṭkārau prathamavaṣaṭkārāḥ
Accusativeprathamavaṣaṭkāram prathamavaṣaṭkārau prathamavaṣaṭkārān
Instrumentalprathamavaṣaṭkāreṇa prathamavaṣaṭkārābhyām prathamavaṣaṭkāraiḥ prathamavaṣaṭkārebhiḥ
Dativeprathamavaṣaṭkārāya prathamavaṣaṭkārābhyām prathamavaṣaṭkārebhyaḥ
Ablativeprathamavaṣaṭkārāt prathamavaṣaṭkārābhyām prathamavaṣaṭkārebhyaḥ
Genitiveprathamavaṣaṭkārasya prathamavaṣaṭkārayoḥ prathamavaṣaṭkārāṇām
Locativeprathamavaṣaṭkāre prathamavaṣaṭkārayoḥ prathamavaṣaṭkāreṣu

Compound prathamavaṣaṭkāra -

Adverb -prathamavaṣaṭkāram -prathamavaṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria