Declension table of ?prathamavṛttānta

Deva

MasculineSingularDualPlural
Nominativeprathamavṛttāntaḥ prathamavṛttāntau prathamavṛttāntāḥ
Vocativeprathamavṛttānta prathamavṛttāntau prathamavṛttāntāḥ
Accusativeprathamavṛttāntam prathamavṛttāntau prathamavṛttāntān
Instrumentalprathamavṛttāntena prathamavṛttāntābhyām prathamavṛttāntaiḥ prathamavṛttāntebhiḥ
Dativeprathamavṛttāntāya prathamavṛttāntābhyām prathamavṛttāntebhyaḥ
Ablativeprathamavṛttāntāt prathamavṛttāntābhyām prathamavṛttāntebhyaḥ
Genitiveprathamavṛttāntasya prathamavṛttāntayoḥ prathamavṛttāntānām
Locativeprathamavṛttānte prathamavṛttāntayoḥ prathamavṛttānteṣu

Compound prathamavṛttānta -

Adverb -prathamavṛttāntam -prathamavṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria