Declension table of ?prathamasukṛta

Deva

NeuterSingularDualPlural
Nominativeprathamasukṛtam prathamasukṛte prathamasukṛtāni
Vocativeprathamasukṛta prathamasukṛte prathamasukṛtāni
Accusativeprathamasukṛtam prathamasukṛte prathamasukṛtāni
Instrumentalprathamasukṛtena prathamasukṛtābhyām prathamasukṛtaiḥ
Dativeprathamasukṛtāya prathamasukṛtābhyām prathamasukṛtebhyaḥ
Ablativeprathamasukṛtāt prathamasukṛtābhyām prathamasukṛtebhyaḥ
Genitiveprathamasukṛtasya prathamasukṛtayoḥ prathamasukṛtānām
Locativeprathamasukṛte prathamasukṛtayoḥ prathamasukṛteṣu

Compound prathamasukṛta -

Adverb -prathamasukṛtam -prathamasukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria