Declension table of ?prathamasamāvṛttā

Deva

FeminineSingularDualPlural
Nominativeprathamasamāvṛttā prathamasamāvṛtte prathamasamāvṛttāḥ
Vocativeprathamasamāvṛtte prathamasamāvṛtte prathamasamāvṛttāḥ
Accusativeprathamasamāvṛttām prathamasamāvṛtte prathamasamāvṛttāḥ
Instrumentalprathamasamāvṛttayā prathamasamāvṛttābhyām prathamasamāvṛttābhiḥ
Dativeprathamasamāvṛttāyai prathamasamāvṛttābhyām prathamasamāvṛttābhyaḥ
Ablativeprathamasamāvṛttāyāḥ prathamasamāvṛttābhyām prathamasamāvṛttābhyaḥ
Genitiveprathamasamāvṛttāyāḥ prathamasamāvṛttayoḥ prathamasamāvṛttānām
Locativeprathamasamāvṛttāyām prathamasamāvṛttayoḥ prathamasamāvṛttāsu

Adverb -prathamasamāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria