Declension table of ?prathamasamāvṛtta

Deva

NeuterSingularDualPlural
Nominativeprathamasamāvṛttam prathamasamāvṛtte prathamasamāvṛttāni
Vocativeprathamasamāvṛtta prathamasamāvṛtte prathamasamāvṛttāni
Accusativeprathamasamāvṛttam prathamasamāvṛtte prathamasamāvṛttāni
Instrumentalprathamasamāvṛttena prathamasamāvṛttābhyām prathamasamāvṛttaiḥ
Dativeprathamasamāvṛttāya prathamasamāvṛttābhyām prathamasamāvṛttebhyaḥ
Ablativeprathamasamāvṛttāt prathamasamāvṛttābhyām prathamasamāvṛttebhyaḥ
Genitiveprathamasamāvṛttasya prathamasamāvṛttayoḥ prathamasamāvṛttānām
Locativeprathamasamāvṛtte prathamasamāvṛttayoḥ prathamasamāvṛtteṣu

Compound prathamasamāvṛtta -

Adverb -prathamasamāvṛttam -prathamasamāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria