Declension table of ?prathamaprasūtā

Deva

FeminineSingularDualPlural
Nominativeprathamaprasūtā prathamaprasūte prathamaprasūtāḥ
Vocativeprathamaprasūte prathamaprasūte prathamaprasūtāḥ
Accusativeprathamaprasūtām prathamaprasūte prathamaprasūtāḥ
Instrumentalprathamaprasūtayā prathamaprasūtābhyām prathamaprasūtābhiḥ
Dativeprathamaprasūtāyai prathamaprasūtābhyām prathamaprasūtābhyaḥ
Ablativeprathamaprasūtāyāḥ prathamaprasūtābhyām prathamaprasūtābhyaḥ
Genitiveprathamaprasūtāyāḥ prathamaprasūtayoḥ prathamaprasūtānām
Locativeprathamaprasūtāyām prathamaprasūtayoḥ prathamaprasūtāsu

Adverb -prathamaprasūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria