Declension table of ?prathamaparigṛhītā

Deva

FeminineSingularDualPlural
Nominativeprathamaparigṛhītā prathamaparigṛhīte prathamaparigṛhītāḥ
Vocativeprathamaparigṛhīte prathamaparigṛhīte prathamaparigṛhītāḥ
Accusativeprathamaparigṛhītām prathamaparigṛhīte prathamaparigṛhītāḥ
Instrumentalprathamaparigṛhītayā prathamaparigṛhītābhyām prathamaparigṛhītābhiḥ
Dativeprathamaparigṛhītāyai prathamaparigṛhītābhyām prathamaparigṛhītābhyaḥ
Ablativeprathamaparigṛhītāyāḥ prathamaparigṛhītābhyām prathamaparigṛhītābhyaḥ
Genitiveprathamaparigṛhītāyāḥ prathamaparigṛhītayoḥ prathamaparigṛhītānām
Locativeprathamaparigṛhītāyām prathamaparigṛhītayoḥ prathamaparigṛhītāsu

Adverb -prathamaparigṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria