Declension table of ?prathamaparigṛhīta

Deva

NeuterSingularDualPlural
Nominativeprathamaparigṛhītam prathamaparigṛhīte prathamaparigṛhītāni
Vocativeprathamaparigṛhīta prathamaparigṛhīte prathamaparigṛhītāni
Accusativeprathamaparigṛhītam prathamaparigṛhīte prathamaparigṛhītāni
Instrumentalprathamaparigṛhītena prathamaparigṛhītābhyām prathamaparigṛhītaiḥ
Dativeprathamaparigṛhītāya prathamaparigṛhītābhyām prathamaparigṛhītebhyaḥ
Ablativeprathamaparigṛhītāt prathamaparigṛhītābhyām prathamaparigṛhītebhyaḥ
Genitiveprathamaparigṛhītasya prathamaparigṛhītayoḥ prathamaparigṛhītānām
Locativeprathamaparigṛhīte prathamaparigṛhītayoḥ prathamaparigṛhīteṣu

Compound prathamaparigṛhīta -

Adverb -prathamaparigṛhītam -prathamaparigṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria