Declension table of ?prathamaparāpātin

Deva

NeuterSingularDualPlural
Nominativeprathamaparāpāti prathamaparāpātinī prathamaparāpātīni
Vocativeprathamaparāpātin prathamaparāpāti prathamaparāpātinī prathamaparāpātīni
Accusativeprathamaparāpāti prathamaparāpātinī prathamaparāpātīni
Instrumentalprathamaparāpātinā prathamaparāpātibhyām prathamaparāpātibhiḥ
Dativeprathamaparāpātine prathamaparāpātibhyām prathamaparāpātibhyaḥ
Ablativeprathamaparāpātinaḥ prathamaparāpātibhyām prathamaparāpātibhyaḥ
Genitiveprathamaparāpātinaḥ prathamaparāpātinoḥ prathamaparāpātinām
Locativeprathamaparāpātini prathamaparāpātinoḥ prathamaparāpātiṣu

Compound prathamaparāpāti -

Adverb -prathamaparāpāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria