Declension table of ?prathamanirdiṣṭatā

Deva

FeminineSingularDualPlural
Nominativeprathamanirdiṣṭatā prathamanirdiṣṭate prathamanirdiṣṭatāḥ
Vocativeprathamanirdiṣṭate prathamanirdiṣṭate prathamanirdiṣṭatāḥ
Accusativeprathamanirdiṣṭatām prathamanirdiṣṭate prathamanirdiṣṭatāḥ
Instrumentalprathamanirdiṣṭatayā prathamanirdiṣṭatābhyām prathamanirdiṣṭatābhiḥ
Dativeprathamanirdiṣṭatāyai prathamanirdiṣṭatābhyām prathamanirdiṣṭatābhyaḥ
Ablativeprathamanirdiṣṭatāyāḥ prathamanirdiṣṭatābhyām prathamanirdiṣṭatābhyaḥ
Genitiveprathamanirdiṣṭatāyāḥ prathamanirdiṣṭatayoḥ prathamanirdiṣṭatānām
Locativeprathamanirdiṣṭatāyām prathamanirdiṣṭatayoḥ prathamanirdiṣṭatāsu

Adverb -prathamanirdiṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria