Declension table of ?prathamanirdiṣṭa

Deva

NeuterSingularDualPlural
Nominativeprathamanirdiṣṭam prathamanirdiṣṭe prathamanirdiṣṭāni
Vocativeprathamanirdiṣṭa prathamanirdiṣṭe prathamanirdiṣṭāni
Accusativeprathamanirdiṣṭam prathamanirdiṣṭe prathamanirdiṣṭāni
Instrumentalprathamanirdiṣṭena prathamanirdiṣṭābhyām prathamanirdiṣṭaiḥ
Dativeprathamanirdiṣṭāya prathamanirdiṣṭābhyām prathamanirdiṣṭebhyaḥ
Ablativeprathamanirdiṣṭāt prathamanirdiṣṭābhyām prathamanirdiṣṭebhyaḥ
Genitiveprathamanirdiṣṭasya prathamanirdiṣṭayoḥ prathamanirdiṣṭānām
Locativeprathamanirdiṣṭe prathamanirdiṣṭayoḥ prathamanirdiṣṭeṣu

Compound prathamanirdiṣṭa -

Adverb -prathamanirdiṣṭam -prathamanirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria