Declension table of ?prathamanirdiṣṭa

Deva

MasculineSingularDualPlural
Nominativeprathamanirdiṣṭaḥ prathamanirdiṣṭau prathamanirdiṣṭāḥ
Vocativeprathamanirdiṣṭa prathamanirdiṣṭau prathamanirdiṣṭāḥ
Accusativeprathamanirdiṣṭam prathamanirdiṣṭau prathamanirdiṣṭān
Instrumentalprathamanirdiṣṭena prathamanirdiṣṭābhyām prathamanirdiṣṭaiḥ prathamanirdiṣṭebhiḥ
Dativeprathamanirdiṣṭāya prathamanirdiṣṭābhyām prathamanirdiṣṭebhyaḥ
Ablativeprathamanirdiṣṭāt prathamanirdiṣṭābhyām prathamanirdiṣṭebhyaḥ
Genitiveprathamanirdiṣṭasya prathamanirdiṣṭayoḥ prathamanirdiṣṭānām
Locativeprathamanirdiṣṭe prathamanirdiṣṭayoḥ prathamanirdiṣṭeṣu

Compound prathamanirdiṣṭa -

Adverb -prathamanirdiṣṭam -prathamanirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria