Declension table of ?prathamamaṅgalā

Deva

FeminineSingularDualPlural
Nominativeprathamamaṅgalā prathamamaṅgale prathamamaṅgalāḥ
Vocativeprathamamaṅgale prathamamaṅgale prathamamaṅgalāḥ
Accusativeprathamamaṅgalām prathamamaṅgale prathamamaṅgalāḥ
Instrumentalprathamamaṅgalayā prathamamaṅgalābhyām prathamamaṅgalābhiḥ
Dativeprathamamaṅgalāyai prathamamaṅgalābhyām prathamamaṅgalābhyaḥ
Ablativeprathamamaṅgalāyāḥ prathamamaṅgalābhyām prathamamaṅgalābhyaḥ
Genitiveprathamamaṅgalāyāḥ prathamamaṅgalayoḥ prathamamaṅgalānām
Locativeprathamamaṅgalāyām prathamamaṅgalayoḥ prathamamaṅgalāsu

Adverb -prathamamaṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria