Declension table of ?prathamamaṅgala

Deva

NeuterSingularDualPlural
Nominativeprathamamaṅgalam prathamamaṅgale prathamamaṅgalāni
Vocativeprathamamaṅgala prathamamaṅgale prathamamaṅgalāni
Accusativeprathamamaṅgalam prathamamaṅgale prathamamaṅgalāni
Instrumentalprathamamaṅgalena prathamamaṅgalābhyām prathamamaṅgalaiḥ
Dativeprathamamaṅgalāya prathamamaṅgalābhyām prathamamaṅgalebhyaḥ
Ablativeprathamamaṅgalāt prathamamaṅgalābhyām prathamamaṅgalebhyaḥ
Genitiveprathamamaṅgalasya prathamamaṅgalayoḥ prathamamaṅgalānām
Locativeprathamamaṅgale prathamamaṅgalayoḥ prathamamaṅgaleṣu

Compound prathamamaṅgala -

Adverb -prathamamaṅgalam -prathamamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria