Declension table of ?prathamajāta

Deva

MasculineSingularDualPlural
Nominativeprathamajātaḥ prathamajātau prathamajātāḥ
Vocativeprathamajāta prathamajātau prathamajātāḥ
Accusativeprathamajātam prathamajātau prathamajātān
Instrumentalprathamajātena prathamajātābhyām prathamajātaiḥ prathamajātebhiḥ
Dativeprathamajātāya prathamajātābhyām prathamajātebhyaḥ
Ablativeprathamajātāt prathamajātābhyām prathamajātebhyaḥ
Genitiveprathamajātasya prathamajātayoḥ prathamajātānām
Locativeprathamajāte prathamajātayoḥ prathamajāteṣu

Compound prathamajāta -

Adverb -prathamajātam -prathamajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria