Declension table of ?prathamadugdha

Deva

MasculineSingularDualPlural
Nominativeprathamadugdhaḥ prathamadugdhau prathamadugdhāḥ
Vocativeprathamadugdha prathamadugdhau prathamadugdhāḥ
Accusativeprathamadugdham prathamadugdhau prathamadugdhān
Instrumentalprathamadugdhena prathamadugdhābhyām prathamadugdhaiḥ prathamadugdhebhiḥ
Dativeprathamadugdhāya prathamadugdhābhyām prathamadugdhebhyaḥ
Ablativeprathamadugdhāt prathamadugdhābhyām prathamadugdhebhyaḥ
Genitiveprathamadugdhasya prathamadugdhayoḥ prathamadugdhānām
Locativeprathamadugdhe prathamadugdhayoḥ prathamadugdheṣu

Compound prathamadugdha -

Adverb -prathamadugdham -prathamadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria