Declension table of ?prathamadivasa

Deva

MasculineSingularDualPlural
Nominativeprathamadivasaḥ prathamadivasau prathamadivasāḥ
Vocativeprathamadivasa prathamadivasau prathamadivasāḥ
Accusativeprathamadivasam prathamadivasau prathamadivasān
Instrumentalprathamadivasena prathamadivasābhyām prathamadivasaiḥ prathamadivasebhiḥ
Dativeprathamadivasāya prathamadivasābhyām prathamadivasebhyaḥ
Ablativeprathamadivasāt prathamadivasābhyām prathamadivasebhyaḥ
Genitiveprathamadivasasya prathamadivasayoḥ prathamadivasānām
Locativeprathamadivase prathamadivasayoḥ prathamadivaseṣu

Compound prathamadivasa -

Adverb -prathamadivasam -prathamadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria