Declension table of ?prathamadarśana

Deva

NeuterSingularDualPlural
Nominativeprathamadarśanam prathamadarśane prathamadarśanāni
Vocativeprathamadarśana prathamadarśane prathamadarśanāni
Accusativeprathamadarśanam prathamadarśane prathamadarśanāni
Instrumentalprathamadarśanena prathamadarśanābhyām prathamadarśanaiḥ
Dativeprathamadarśanāya prathamadarśanābhyām prathamadarśanebhyaḥ
Ablativeprathamadarśanāt prathamadarśanābhyām prathamadarśanebhyaḥ
Genitiveprathamadarśanasya prathamadarśanayoḥ prathamadarśanānām
Locativeprathamadarśane prathamadarśanayoḥ prathamadarśaneṣu

Compound prathamadarśana -

Adverb -prathamadarśanam -prathamadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria