Declension table of ?prathamacittotpādika

Deva

NeuterSingularDualPlural
Nominativeprathamacittotpādikam prathamacittotpādike prathamacittotpādikāni
Vocativeprathamacittotpādika prathamacittotpādike prathamacittotpādikāni
Accusativeprathamacittotpādikam prathamacittotpādike prathamacittotpādikāni
Instrumentalprathamacittotpādikena prathamacittotpādikābhyām prathamacittotpādikaiḥ
Dativeprathamacittotpādikāya prathamacittotpādikābhyām prathamacittotpādikebhyaḥ
Ablativeprathamacittotpādikāt prathamacittotpādikābhyām prathamacittotpādikebhyaḥ
Genitiveprathamacittotpādikasya prathamacittotpādikayoḥ prathamacittotpādikānām
Locativeprathamacittotpādike prathamacittotpādikayoḥ prathamacittotpādikeṣu

Compound prathamacittotpādika -

Adverb -prathamacittotpādikam -prathamacittotpādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria