Declension table of ?prathamacchadā

Deva

FeminineSingularDualPlural
Nominativeprathamacchadā prathamacchade prathamacchadāḥ
Vocativeprathamacchade prathamacchade prathamacchadāḥ
Accusativeprathamacchadām prathamacchade prathamacchadāḥ
Instrumentalprathamacchadayā prathamacchadābhyām prathamacchadābhiḥ
Dativeprathamacchadāyai prathamacchadābhyām prathamacchadābhyaḥ
Ablativeprathamacchadāyāḥ prathamacchadābhyām prathamacchadābhyaḥ
Genitiveprathamacchadāyāḥ prathamacchadayoḥ prathamacchadānām
Locativeprathamacchadāyām prathamacchadayoḥ prathamacchadāsu

Adverb -prathamacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria