Declension table of ?prathamabhāvinī

Deva

FeminineSingularDualPlural
Nominativeprathamabhāvinī prathamabhāvinyau prathamabhāvinyaḥ
Vocativeprathamabhāvini prathamabhāvinyau prathamabhāvinyaḥ
Accusativeprathamabhāvinīm prathamabhāvinyau prathamabhāvinīḥ
Instrumentalprathamabhāvinyā prathamabhāvinībhyām prathamabhāvinībhiḥ
Dativeprathamabhāvinyai prathamabhāvinībhyām prathamabhāvinībhyaḥ
Ablativeprathamabhāvinyāḥ prathamabhāvinībhyām prathamabhāvinībhyaḥ
Genitiveprathamabhāvinyāḥ prathamabhāvinyoḥ prathamabhāvinīnām
Locativeprathamabhāvinyām prathamabhāvinyoḥ prathamabhāvinīṣu

Compound prathamabhāvini - prathamabhāvinī -

Adverb -prathamabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria