Declension table of ?prathamāgāmin

Deva

NeuterSingularDualPlural
Nominativeprathamāgāmi prathamāgāminī prathamāgāmīni
Vocativeprathamāgāmin prathamāgāmi prathamāgāminī prathamāgāmīni
Accusativeprathamāgāmi prathamāgāminī prathamāgāmīni
Instrumentalprathamāgāminā prathamāgāmibhyām prathamāgāmibhiḥ
Dativeprathamāgāmine prathamāgāmibhyām prathamāgāmibhyaḥ
Ablativeprathamāgāminaḥ prathamāgāmibhyām prathamāgāmibhyaḥ
Genitiveprathamāgāminaḥ prathamāgāminoḥ prathamāgāminām
Locativeprathamāgāmini prathamāgāminoḥ prathamāgāmiṣu

Compound prathamāgāmi -

Adverb -prathamāgāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria