Declension table of ?prathamāgāmin

Deva

MasculineSingularDualPlural
Nominativeprathamāgāmī prathamāgāminau prathamāgāminaḥ
Vocativeprathamāgāmin prathamāgāminau prathamāgāminaḥ
Accusativeprathamāgāminam prathamāgāminau prathamāgāminaḥ
Instrumentalprathamāgāminā prathamāgāmibhyām prathamāgāmibhiḥ
Dativeprathamāgāmine prathamāgāmibhyām prathamāgāmibhyaḥ
Ablativeprathamāgāminaḥ prathamāgāmibhyām prathamāgāmibhyaḥ
Genitiveprathamāgāminaḥ prathamāgāminoḥ prathamāgāminām
Locativeprathamāgāmini prathamāgāminoḥ prathamāgāmiṣu

Compound prathamāgāmi -

Adverb -prathamāgāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria