Declension table of ?prathamādeśa

Deva

MasculineSingularDualPlural
Nominativeprathamādeśaḥ prathamādeśau prathamādeśāḥ
Vocativeprathamādeśa prathamādeśau prathamādeśāḥ
Accusativeprathamādeśam prathamādeśau prathamādeśān
Instrumentalprathamādeśena prathamādeśābhyām prathamādeśaiḥ prathamādeśebhiḥ
Dativeprathamādeśāya prathamādeśābhyām prathamādeśebhyaḥ
Ablativeprathamādeśāt prathamādeśābhyām prathamādeśebhyaḥ
Genitiveprathamādeśasya prathamādeśayoḥ prathamādeśānām
Locativeprathamādeśe prathamādeśayoḥ prathamādeśeṣu

Compound prathamādeśa -

Adverb -prathamādeśam -prathamādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria