Declension table of ?prathamābhitapta

Deva

MasculineSingularDualPlural
Nominativeprathamābhitaptaḥ prathamābhitaptau prathamābhitaptāḥ
Vocativeprathamābhitapta prathamābhitaptau prathamābhitaptāḥ
Accusativeprathamābhitaptam prathamābhitaptau prathamābhitaptān
Instrumentalprathamābhitaptena prathamābhitaptābhyām prathamābhitaptaiḥ prathamābhitaptebhiḥ
Dativeprathamābhitaptāya prathamābhitaptābhyām prathamābhitaptebhyaḥ
Ablativeprathamābhitaptāt prathamābhitaptābhyām prathamābhitaptebhyaḥ
Genitiveprathamābhitaptasya prathamābhitaptayoḥ prathamābhitaptānām
Locativeprathamābhitapte prathamābhitaptayoḥ prathamābhitapteṣu

Compound prathamābhitapta -

Adverb -prathamābhitaptam -prathamābhitaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria