Declension table of ?prathamābhidheya

Deva

NeuterSingularDualPlural
Nominativeprathamābhidheyam prathamābhidheye prathamābhidheyāni
Vocativeprathamābhidheya prathamābhidheye prathamābhidheyāni
Accusativeprathamābhidheyam prathamābhidheye prathamābhidheyāni
Instrumentalprathamābhidheyena prathamābhidheyābhyām prathamābhidheyaiḥ
Dativeprathamābhidheyāya prathamābhidheyābhyām prathamābhidheyebhyaḥ
Ablativeprathamābhidheyāt prathamābhidheyābhyām prathamābhidheyebhyaḥ
Genitiveprathamābhidheyasya prathamābhidheyayoḥ prathamābhidheyānām
Locativeprathamābhidheye prathamābhidheyayoḥ prathamābhidheyeṣu

Compound prathamābhidheya -

Adverb -prathamābhidheyam -prathamābhidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria