Declension table of ?pratarkaṇa

Deva

NeuterSingularDualPlural
Nominativepratarkaṇam pratarkaṇe pratarkaṇāni
Vocativepratarkaṇa pratarkaṇe pratarkaṇāni
Accusativepratarkaṇam pratarkaṇe pratarkaṇāni
Instrumentalpratarkaṇena pratarkaṇābhyām pratarkaṇaiḥ
Dativepratarkaṇāya pratarkaṇābhyām pratarkaṇebhyaḥ
Ablativepratarkaṇāt pratarkaṇābhyām pratarkaṇebhyaḥ
Genitivepratarkaṇasya pratarkaṇayoḥ pratarkaṇānām
Locativepratarkaṇe pratarkaṇayoḥ pratarkaṇeṣu

Compound pratarkaṇa -

Adverb -pratarkaṇam -pratarkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria