Declension table of ?pratapat

Deva

MasculineSingularDualPlural
Nominativepratapan pratapantau pratapantaḥ
Vocativepratapan pratapantau pratapantaḥ
Accusativepratapantam pratapantau pratapataḥ
Instrumentalpratapatā pratapadbhyām pratapadbhiḥ
Dativepratapate pratapadbhyām pratapadbhyaḥ
Ablativepratapataḥ pratapadbhyām pratapadbhyaḥ
Genitivepratapataḥ pratapatoḥ pratapatām
Locativepratapati pratapatoḥ pratapatsu

Compound pratapat -

Adverb -pratapantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria