Declension table of ?pratārita

Deva

NeuterSingularDualPlural
Nominativepratāritam pratārite pratāritāni
Vocativepratārita pratārite pratāritāni
Accusativepratāritam pratārite pratāritāni
Instrumentalpratāritena pratāritābhyām pratāritaiḥ
Dativepratāritāya pratāritābhyām pratāritebhyaḥ
Ablativepratāritāt pratāritābhyām pratāritebhyaḥ
Genitivepratāritasya pratāritayoḥ pratāritānām
Locativepratārite pratāritayoḥ pratāriteṣu

Compound pratārita -

Adverb -pratāritam -pratāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria